पौलिः

सुधाव्याख्या

पोलति । ‘पुल महत्त्वे' (भ्वा० प० से०) । ज्वलादित्वात् (३.१.१४०) णः । भावे घञ् (३.३.१८) वा । पोलेन निवृत्तः । सुतङ्गमादित्वात् (४.२.८०)


प्रक्रिया

धातुः -


पुलँ महत्त्वे
पुल् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पुल् + ण - ज्वलितिकसन्तेभ्यो णः 3.1.140
पुल् + अ - चुटू 1.3.7, तस्य लोपः 1.3.9
पोल - पुगन्तलघूपधस्य च 7.3.86
पिल + इञ् - वुञ्छण्कठजिलशेनिरढञ्ण्ययफक्फिञिञ्ञ्यकक्ठकोऽरीहणकृशाश्वर्श्यकुमुदकाशतृणप्रेक्षाऽश्मसखिसंकाशबलपक्षकर्णसुतंगमप्रगदिन्वराहकुमुदादिभ्यः 4.2.80
पोल + इ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
पोल् + इ - यस्येति च 6.4.148
पौलि - तद्धितेष्वचामादेः 7.2.117
पौलि + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पौलि + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पौलि + रु - ससजुषो रुः 8.2.66
पौलि + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पौलिः - खरवसानयोर्विसर्जनीयः 8.3.15
x000D