वासितम्

सुधाव्याख्या

वास्यते स्म । ‘वास उपसेवायाम्' (चु० उ० से०) । क्तः (३.२.१०२) । ‘वासिता करिणीनार्योर्वासितं भाविते रुते' (इति मेदिनी) ‘अथ वासितम् । वस्त्रच्छन्ने ज्ञानमात्रे भावितेऽप्यथ वासिता । स्त्रीकरिण्योः' इति हैमः ॥