भटित्रम्

सुधाव्याख्या

भटति । ‘भट भृतौ (भ्वा० प० से०) । ‘अशित्त्रादिभ्य इत्रोत्रौ' (उ० ४.१७३) इतीत्रः ।-ग्रहादि- त्वादित्रच्–इति मुकुंटस्तु चिन्त्यः । भट्यते स्म वा ॥