पलालः

सुधाव्याख्या

पेति । पलति, पल्यते, वा । ‘पल गतौ’ (भ्वा० प० से०) । ‘तमिविशिविडिमृणिकुलिकपिपलिपश्चिभ्यः कालन्’ (उ० १.११८) । -बाहुलकात्-इति मुकुटस्य प्रमादः । पलमलति वा ‘अल भूषणादौ’ (भ्वा० प० से०) । अण् (३.२.१) ॥