तोक्मः

सुधाव्याख्या

तविति । तकति । तक्यते वा । ‘तक सहने हासे च’ (भ्वा० प० से०) । बाहुलकान्मः, ओत्वम्, च । (‘तोक्मं कर्णमले, पुंसि हरिते च हरिद्रवे” इति मेदिनी) ॥