त्वक्षीरी

सुधाव्याख्या

त्वेति । त्वचो वंशात् क्षीरमस्याः । गौरादिः (४.१.४१) ॥


प्रक्रिया

धातुः -


त्वच् + सु + क्षीर + सु - अनेकमन्यपदार्थे 2.2.24
त्वच् + क्षीर - सुपो धातुप्रातिपदिकयोः 2.4.71
त्वक् + क्षीर - चोः कुः 8.2.30
त्वक्क्षीर + ङीष् - षिद्गौरादिभ्यश्च 4.1.41
त्वक्क्षीर + ई - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
त्वक्क्षीर् + ई - यस्येति च 6.4.148
त्वक्षीरी (सु) - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
x000D