कुलत्थिका

सुधाव्याख्या

कुलत्थप्रतिकृतिः । ‘इवे-’ (५.३.९६) इति कन् । यद्वा कुले तिष्ठति । ‘सुपि (३.२.४) इति कः । स्वार्थे कन् (ज्ञापि० ५.४.५) । पृषोदरादिः (६.३.१०९) ॥