गन्धाश्मा

सुधाव्याख्या

गेति । गन्धयुक्तोऽश्मा । शाकपार्थिवादिः (वा० २.१.७८) ॥


प्रक्रिया

धातुः -


गन्धयुक्तो अश्मन्
गन्ध + अश्मन् – शाकपार्थिवादिः ।
गन्धाश्मन् - अकः सवर्णे दीर्घः 6.1.101
गन्धाश्मन् (सु) - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
गन्धाश्मान् - सर्वनामस्थाने चासम्बुद्धौ 6.4.8
गन्धाश्मा - नलोपः प्रातिपदिकान्तस्य 8.2.7
x000D