कलम्बः

सुधाव्याख्या

कल्यते । ‘कल क्षेपे’ (चु० प० से०) कॄकदिकलिकडिभ्योऽम्बच्' (उ० ४.८२) । ‘कलम्बी शाकभेदेऽपि कदम्बशरयोः पुमान्’ (इति मेदिनी) ॥