नैस्त्रिंशिकः

सुधाव्याख्या

नायति । निस्त्रिंशः प्रहरणमस्य । ‘प्रहरणम्' (४.४.५७) इति ठक् ॥


प्रक्रिया

धातुः -


निस्त्रिंश + सु + ठक् - प्रहरणम् 4.4.57
निस्त्रिंश + ठ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
निस्त्रिंश + इक् + अ - ठस्येकः 7.3.50
निस्त्रिंश् + इक् + अ - यस्येति च 6.4.148
नैस्त्रिंशिक - किति च 7.2.118
नैस्त्रिंशिक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
नैस्त्रिंशिक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
नैस्त्रिंशिक + रु - ससजुषो रुः 8.2.66
नैस्त्रिंशिक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
नैस्त्रिंशिकः - खरवसानयोर्विसर्जनीयः 8.3.15