सुप्रयोगविशिखः

सुधाव्याख्या

शोभनः प्रयोगोऽस्य । सुप्रयोगो विशिखोऽस्य ॥


प्रक्रिया

धातुः -


सु + प्रयोग + सु - प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः (2.2.24) । वार्तिकम् ।
सुप्रयोग + सु + विशाख + सु - अनेकमन्यपदार्थे 2.2.24
सुप्रयोगविशाख - सुपो धातुप्रातिपदिकयोः 2.4.71
सुप्रयोगविशाख + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
सुप्रयोगविशाख + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सुप्रयोगविशाख + रु - ससजुषो रुः 8.2.66
सुप्रयोगविशाख + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सुप्रयोगविशाखः - खरवसानयोर्विसर्जनीयः 8.3.15