भटाः

सुधाव्याख्या

भेति । भटति । ‘भट भृतौ’, परिभाषणे वा’ (भ्वा० प० से०) । अच् (३.१.१३४) । ‘भटः स्यात् पुंसि वीरे च विशेषे पामरस्य च' (' इति मेदिनी) ॥