शफम्

सुधाव्याख्या

शेति । शं फणति । ‘फण गता’ (भ्वा० प० से०) । ‘अन्येभ्योऽपि' (वा० ३.२.१०१) इति ङः । पृषोदरादिः (६.२.१०९) । 'शफं मूले तरूणां स्याद्वादीनां खुरेऽपि च' (इति मेदिनी) ॥