कविका

सुधाव्याख्या

केति । कवते । ‘कुङ् शब्दे’ (भ्वा० आ० अ०) । ‘अच इः’ (उ० ४.१३९) । स्वार्थे कन् (ज्ञापि० ५.४.५) । यद्वा कृञादिभ्यो वुन्-' (उ० ५.३५) । टाप् (४.१.४) । इत्वम् । (७.३.४४) ॥