मन्त्रिन्

सुधाव्याख्या

मेति । मन्त्रो गुप्तभाषणमस्यास्ति । ‘अतः-’ (५.२.११५) इतीनिः । यद्वावश्यं मन्त्रयते । ‘मत्रि गुप्तभाषणे’ (चु० आ ० से०) । ‘आवश्यक-’ (३.३.१७०) इति णिनिः ॥