सांदृष्टिकम्

सुधाव्याख्या

सामिति । संदृष्टौ प्रत्यक्षे भवम् । अध्यात्मादित्वात् (वा० ४.३.६०) ठञ् ॥


प्रक्रिया

धातुः -


संदृष्टि + ङि + ठञ् - अध्यात्मादेष्ठञिष्यते (4.3.60) । वार्तिकम् ।
संदृष्टि + ठञ् - सुपो धातुप्रातिपदिकयोः 2.4.71
संदृष्टि + ठ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
संदृष्टि + इक् + अ - ठस्येकः 7.3.50
संदृष्ट् + इक - यस्येति च 6.4.148
संदृष्टिक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
संदृष्टिक + अम् - अतोऽम् 7.1.24
संदृष्टिकम् - अमि पूर्वः 6.1.107