करः

सुधाव्याख्या

कीर्यते । ‘कॄ विक्षेपे’ (तु० प० से०) । ‘ऋदोरप्’ (३.३.५७) । ‘करो वर्षोपले पाणौ रश्मौ प्रत्ययशुण्डयोः’ (इति मेदिनी) । प्रज्ञाद्यणि (५.४.३८) । ‘कारो वधे निश्चये च बलौ रत्ने यतावपि’ (इति विश्वमेदिन्यौ) ॥