मौहूर्तिकः

सुधाव्याख्या

मुहूर्तम् (अधिकृत्य कृतं ग्रन्थम्) अधीते । प्राग्वदण् ठकौ ॥


प्रक्रिया

धातुः -


मुहूर्त + सु + अण् - अधिकृत्य कृते ग्रन्थे 4.3.87
मुहूर्त + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
मुहूर्त + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
मुहूर्त् + अ - यस्येति च 6.4.148
मुहूर्त + ठक् - क्रतूक्थादिसूत्रान्ताट्ठक् 4.2.60
मुहूर्त + ठ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
मुहूर्त + इक् + अ - ठस्येकः 7.3.50
मुहूर्त् + इक - यस्येति च 6.4.148
मौहूर्तिक - तद्धितेष्वचामादेः 7.2.117
मौहूर्तिक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
मौहूर्तिक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मौहूर्तिक + रु - ससजुषो रुः 8.2.66
मौहूर्तिक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मौहूर्तिकः - खरवसानयोर्विसर्जनीयः 8.3.15