क्ष्वेडा

सुधाव्याख्या

क्ष्वेडेति । क्ष्वेदनम् । ‘ञिक्ष्विदा स्नेहनमोचनयोः’ (भ्वा० आ० से०) अव्यक्ते शब्दे वा घञ् (३.३.१८) । पृषोदरादिः (६.३.१०९) । रूपभेदात्स्त्रीत्वम् । ‘विशेषैर्यद्यबाधितः’ इति परिभाषणात्र पुंस्त्वम् ‘क्ष्वेडो ध्वनौ कणामये विषे । क्ष्वेडा वंशशलाकायां सिंहनादे च योषिति । लोहितार्कपर्णफले घोषपुष्पे नपुंसकम् । दुरासदे च कुटिले वाच्यलिङ्गः प्रकीर्तितः ॥