विराज्

सुधाव्याख्या

विशेषेण राजति । ‘सत्सूद्विष-’ (३.२.६१) इति क्विप् ॥


प्रक्रिया

धातुः -


राजृँ दीप्तौ
राज् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वि + राज् + क्विप् - सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्‌ 3.2.61
विराज् + व् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विराज् - वेरपृक्तस्य 6.1.67
विराज् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
विराज् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
विराष् - व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः 8.2.36
विराड् - झलां जशोऽन्ते 8.2.39
विराट् - वाऽवसाने 8.4.56
विराट् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
विराट् + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विराट् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68