यष्ट्रुः

सुधाव्याख्या

यजते । तृच् (३.१.१३३) ॥


प्रक्रिया

धातुः -


यजँ देवपूजासङ्गतिकरणदानेषु
यज् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
यज् + तृच् - ण्वुल्तृचौ 3.1.133
यज् + तृ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
यष् + तृ - व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः 8.2.36
यष् + टृ - ष्टुना ष्टुः 8.4.41
यष्टृ + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
यष्ट् + अनङ् + सु - ऋदुशनस्पुरुदंसोऽनेहसां च 7.1.94
यष्ट् + अन् + सु - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
यष्टन् + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
यष्टन् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
यष्टान् - सर्वनामस्थाने चासम्बुद्धौ 6.4.8
यष्टा - नलोपः प्रातिपदिकान्तस्य 8.2.7