अवकीर्णी

सुधाव्याख्या

अवेति । अवकरणम् । ‘कॄ विक्षेपे’ (तु० प० से०) । ‘कृञ् हिंसायाम्’ (क्र्या० उ० से०) वा । भावे क्तः (३.३.११४)। अवकीर्णं विक्षिप्तं हिंसितं वा वृत्तमनेन । ‘इष्टादिभ्यश्च (५.२.८८) इतीनिः ॥