स्नातकः

सुधाव्याख्या

स्नेति । स्नाति स्म । ‘ष्णा शौचे’ (अ० प० अ०) । ‘गत्यर्था-’ (३.४.७२) इति क्तः । ‘संज्ञायां कन्’(५.३.७५) । ‘स्नाताद्वेदसमाप्तौ’ (ग० ५.४.२९) इति कन्-इति मुकुटः । तन्न । उक्तवचनादर्शनात् ॥