ब्रह्मबिन्दुः

सुधाव्याख्या

पेति । वेदपाठे मुखान्निर्गतबिन्दवः । ब्रह्मणो बिन्दवः॥


प्रक्रिया

धातुः -


ब्रह्मन् + ङस् + बिन्दु + जस् -षष्ठी 2.2.8
ब्रह्मन् + बिन्दु - सुपो धातुप्रातिपदिकयोः 2.4.71
ब्रह्मबिन्दु - नलोपः प्रातिपदिकान्तस्य 8.2.7
ब्रह्मबिन्दु + जस् - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
ब्रह्मबिन्दु + अस् - चुटू 1.3.7, तस्य लोपः 1.3.9
ब्रह्मबिन्दो + अस् - जसि च 7.3.109
ब्रह्मबिन्दव् + अस् - एचोऽयवायावः 6.1.78
ब्रह्मबिन्दवरु - ससजुषो रुः 8.2.66
ब्रह्मबिन्दवर् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ब्रह्मबिन्दवः - खरवसानयोर्विसर्जनीयः 8.3.15