अमृतम्

सुधाव्याख्या

अम्रिति । अमृतमिव । अमृतसाधनत्वात् । ‘अमृतं यज्ञशेषे स्यात् पीयूषे सलिले घृते । अयाचिते च मोक्षे च ना धन्वन्तरिदेवयोः’ (इति मेदिनी) ॥