पृषदाज्यम्

सुधाव्याख्या

प्रिति । पर्षति, पृष्यते वा । ‘पृषु सेचने’ (भ्वा० प० से०) । वर्तमाने पृषत्-’ (उ० २.८४) इति साधुः । पृषच्च तदाज्यं च । यद्वा पृषद्भिः सहितमाज्यम् ॥ दध्ना सहिते घृते । ‘पृषातकं सदध्याज्ये पृषदाज्यं तदुच्यते ॥


प्रक्रिया