वेषः

सुधाव्याख्या

वेषणम्, विष्यते, वा । ‘विष्लृ व्याप्तौ’ (जु० प० से०) । घञ् (३.३.१८,१९) । वेवेष्टि वा । अच् (३.१.१३४) । तालव्यशान्तोऽपि । वेशनम् । विश्यते वा । विशति वा । ‘विश प्रवेशने’ (तु० प० अ०) । प्राग्वत् । त्रिष्वप्यधिकरणे घञ् (३.३.१९) वा । ‘वेशो वेश्यागृहे गृहे नेपथ्ये च’ (इति मेदिनी) ॥