लोम

सुधाव्याख्या

रोहति ‘नामन् सीमन् व्योमन् रोमन् लोमन्’ (उ० ४.१५१) । इति साधु । यद्वा रूयते । ‘रु शब्दे’ (अ० प० अ०) । मनिन् (३.२.७५) । कपिलकादित्वात् (वा० ८.२.१८) लत्वम् । लूयते वा । मनिन् (३.२.७५) ॥


प्रक्रिया

धातुः -


रुहँ बीजजन्मनि प्रादुर्भावे च
रुह् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
रोमन् - नामन् सीमन् व्योमन् रोमन् लोमन् पाप्मन् ध्यामन् (४.१५१) । उणादिसूत्रम् ।
रोम - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
लोम - कपिलकादीनां संज्ञाच्छन्दसोर्वेति वाच्यम् (8.2.18) । वार्तिकम् ।
लोम + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
लोम + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
लोम + रु - ससजुषो रुः 8.2.66
लोम + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
लोमः - खरवसानयोर्विसर्जनीयः 8.3.15