अधरः

सुधाव्याख्या

न धियते । ‘धृङ् अनवस्थाने’ (तु० आ० अ०) । ‘पुंसि-’ (३.३.११८) इति घः । नञ् समासः (२.३.६) । ‘अधरस्तु पुमानोष्ठे, हीनेऽनूर्ध्वे च वाच्यवत्’ (इति मेदिनी) ॥