अंसः

सुधाव्याख्या

अस्यते समाहन्यते भारादिना । ‘अंस समाघाते’ (चु० उ० से०) । घञ् (३.३.१९) । यद्वा अमति, अम्यते, वा । ‘अम गतौ’ (भ्वा० प० से०) । ‘अमेः सन्’ (उ० ५.२१) । ‘अंसः स्कन्धे विभागे स्यात्’ इति हैमः ॥