सृणिका

सुधाव्याख्या

स्त्रिति । सरति । ‘सृवृषिभ्यां कित्’ (उ० ४.४९) इति निः । ‘संज्ञायां कन्’ (५.३.७५) । ‘सर्तेर्नुम् च’ (उ० ४.२३) ईकन् कित्त्वं नुम् च । इति (सृणीका) दीर्घमध्यापि ॥