नाडी

सुधाव्याख्या

नेति । नाडयति । नाड्यते, वा । ‘नड भ्रंशे’ (चुरादिः) । ‘अच इः’ (उ० ४.१३९) । ‘नाडी नाले व्रणान्तरे । शिरायां गण्डदूर्वायां चर्यायां कुहनस्य च । तथा षट्क्षणकालेपि’ (इति मेदिनी) ॥