उत्तप्तम्

सुधाव्याख्या

उत्तेति । उत्तप्यते स्म । ‘तप संतापे’ (भ्वा० प० से०) । क्तः (३.२.१०२) । ‘उत्तप्तं चञ्चले शुष्कमांससंतप्तयोरपि’ इति हैमः ॥