पित्तम्

सुधाव्याख्या

अपिदीयते स्म । ‘दो अवखण्डने’ (दि० प० अ०) । ‘देङ् पालने’ (भ्वा० आ० अ०) वा । क्तः (३.२.१०२) । ‘अच उपसर्गात्तः’ (७.४.४७) । ‘वष्टि भागुरिः-’ इत्यल्लोपः । संज्ञापूर्वकत्वात् ‘दस्ति’ (६.३.१२४) इति दीर्घो न ॥