बीजम्

सुधाव्याख्या

विशेषेण ईजते । ‘ईज गतिकुत्सनयोः’ (भ्वा० आ० से०) । अच् (३.१.१३४) । बवयोरभेदः । वीज्यते वा । घञ् (३.३.१९) । कुत्वं तु न भवति । ‘चजोः-’ (७.३.५२) इत्यत्र । ‘निष्ठायामुनिटः’ इति वार्तिककृता पूरितत्वात् । अस्य च निष्ठायां सेट्त्वात् । यद्वा वीजयति वीज्यते वा । अनेन वा । ‘वीज व्यजने’ । अच् (३.१.१३४) । घञ् (३.३.१८.१९) वा । ‘बीजं तु रेतसि । स्यादाधाने च तत्त्वे च हेतावङ्कुरकारणे’ इति हैमः ॥