तुन्दी

सुधाव्याख्या

त्विति । अतिशयितं तुन्दमुदरमस्य । ‘तुन्दादिलच्च’ (५.२.११७) । चादिनिठनौ । ‘तुन्दिभः’ इति पाठे तु ‘तुन्दिबलिवटेर्भः’ (४.२.१३९) ॥