दुर्बलः

सुधाव्याख्या

दुष्टं बलमस्य ॥


प्रक्रिया

धातुः -


दुर् + बल + सु - प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः (2.2.24) । वार्तिकम् ।
दुर् + बल - सुपो धातुप्रातिपदिकयोः 2.4.71
दुर्बल + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
दुर्बल + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दुर्बल + रु - ससजुषो रुः 8.2.66
दुर्बल + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दुर्बलः - खरवसानयोर्विसर्जनीयः 8.3.15