वर्षीयस्

सुधाव्याख्या

वेति । अतिशयेन वृद्धः । ‘द्विवचन-’ (५.३.५७) इतीयसुन् । ‘प्रियस्थिर-’ (६.४.१५७) इति वर्षादेशः ॥


प्रक्रिया

धातुः -


वृद्ध + सु + ईयसुन् - द्विवचनविभज्योपपदे तरबीयसुनौ 5.3.57
वृद्ध + ईयसुन् - सुपो धातुप्रातिपदिकयोः 2.4.71
वृद्ध + ईयस् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वर्षि + ईयस् - प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः 6.4.157
वर्षीयस् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
वर्षीयस् + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वर्षीय + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वर्षीय + रु - ससजुषो रुः 8.2.66
वर्षीय + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वर्षीयः - खरवसानयोर्विसर्जनीयः 8.3.15