जरायुः

सुधाव्याख्या

जरामेति । ‘किंजरयोः श्रिणः’ (उ० १.४) इति ञुण् ॥


प्रक्रिया

धातुः -


इण् गतौ
- हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
जर + अम् + इ + ञुण् - किञ्जरयोः श्रिणः (१.४) । उणादिसूत्रम् ।
जर + इ + ञुण् - सुपो धातुप्रातिपदिकयोः 2.4.71
जर + इ + उ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
जर + ए + उ - अचो ञ्णिति 7.2.115
जर + आय् + उ - एचोऽयवायावः 6.1.78
जरायुः - अकः सवर्णे दीर्घः 6.1.101