गोलकः

सुधाव्याख्या

म्रिति । ‘जारजः’ इत्येव । गुड्यते । ‘गुड रक्षायाम्’ (तु० प० से०) । घञ् (३.३.१९) । स्वार्थे कन् (ज्ञा० ५.४.५) । ‘गोलको विधवापुत्रे जारात् स्यान्मणिके गुडे’ (इति मेदिनी) ॥