यौवतम्

सुधाव्याख्या

युवतीनां समूहः । भिक्षादिभ्योऽण् (४.२.३८) । ‘भस्याढे तद्धिते’ (वा० ६.३.३५) इति पुंवद्भावः । यौतेः शत्रन्तात् ‘उगितश्च’ (४.१.६) इति ङ्यन्तो युवतीशब्दोऽयम् । ‘यूनस्तिः’ (४.१.७७) इति त्यन्तस्य तु अणि (४.२.३७) विवक्षिते पुंवद्भावे (वा० ६.३.३५) । ‘अन्’ (६.४.१६७) इति प्रकृतिभावे च ‘यौवनम्’ इत्येव रूपम् । न च-भिक्षादिषु (४.२.३८) ‘युवति’ शब्दपाठसामर्थ्यान्न पुंवत्त्वम् । अन्यथा पुंवद्भावेन तेर्निवृत्तावनुदात्तादित्वाभावात् ‘अञः’ (४.२.४४) । अप्राप्तौ ‘तस्य समूहः’ (४.२.३७) इत्यणि सिद्धे भिक्षादिपाठवैयर्थ्यात् इति वाच्यम् । भिक्षादिषु ‘युवति’ शब्द पाठस्य (‘भिक्षादिषु युवतिग्रहणानर्थक्यं पुंवद्भावस्य सिद्धत्वा- त्प्रत्ययविधौ’ इत्यादिग्रन्थेन) भाष्ये (४.२.३८) प्रत्याख्यानात् । एतेन–युवत्या ‘अपुंवत्’ इति गणपाठात् इति स्वामी-युवतीशब्दस्य भिक्षादिषु पाठाङ्गीकारकृतो मतभेदः इति मुकुटश्च प्रयुक्तः ॥