दूती

सुधाव्याख्या

दूतीति । दवति । ‘दु गतौ’ (भ्वा० प० अ०) । दुनोति ‘दु दु उपतापे’ (स्वा० प० अ०) वा । ‘दुतनिभ्यां दीर्घश्च’ (उ० ३.९०) इति क्तः । गौरादिः (४.१.४१) यद्वा दूयते । ‘दूङ् उपतापे’ (दि० आ० से०) । क्तिच् (३.३.१७४) । दूयन्तेऽनया वा । बाहुलकात् क्तिन् । ‘कृत्-’ (ग० ४.१.४५) इति वा ङीष् । गौरादिः (४.१.४१) वा ॥