परिस्पन्दः

सुधाव्याख्या

परिस्पन्दनम् । ‘स्पदि किञ्चिच्चलने’ (भ्वा० आ० से०) । भावे घञ् (३.३.१८) । अधिकरणे (३.३.१९) च । ‘परिस्यन्दः’ इति वा पाठः । ‘स्यन्दू प्रस्रवणे’ (भ्वा० आ० से०) ॥