गात्रानुलेपनः

सुधाव्याख्या

गेति । गात्रमनुलिप्यते यया । ‘करणा-’ (३.३.११७) इति ल्युट् ॥


प्रक्रिया

धातुः -


लिपँ उपदेहे
लिप् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गात्र + अम् + अनु + लिप् + ल्युट् - करणाधिकरणयोश्च 3.3.117, उपपदमतिङ् 2.2.19
गात्र + अनु + लिप् + ल्युट् - सुपो धातुप्रातिपदिकयोः 2.4.71
गात्र + अनु + लिप् + यु - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
गात्र + अनु + लिप् + अन - युवोरनाकौ 7.1.1
गात्र + अनु + लेपन - पुगन्तलघूपधस्य च 7.3.86
गात्रानुलेपन - अकः सवर्णे दीर्घः 6.1.101
गात्रानुलेपन + ङीष् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
गात्रानुलेपन + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
गात्रानुलेपन् + ई - यस्येति च 6.4.148
गात्रानुलेपनी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
गात्रानुलेपनी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गात्रानुलेपनी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68