धीरम्

सुधाव्याख्या

दधाति । धीयते वा । ‘डुधाञ् धारणादौ’ (जु० उ० से०) । ‘सुसूधागृधिभ्यः क्रन् ' (उ० २.२४) । ‘घुमास्था-’ (६.४.६६) इतीत्वम् । ‘धीरो धैर्यान्विते स्वैरे बुधे क्लीबं तु कुङ्कुमे ॥