अङ्गसंस्कारः

सुधाव्याख्या

अङ्गं संस्क्रियतेऽनेन । घञ् (३.३.१९) ॥


प्रक्रिया

धातुः -


डुकृञ् करणे
कृ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9, आदिर्ञिटुडवः 1.3.5
अङ्ग + अम् + सं + कृ + घञ् - अकर्तरि च कारके संज्ञायाम् 3.3.19, उपपदमतिङ् 2.2.19
अङ्ग + कृ + सं + घञ् - सुपो धातुप्रातिपदिकयोः 2.4.71
अङ्ग + सं + कृ + अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
अङ्ग + सं + कार् + अ - अचो ञ्णिति 7.2.115
अङ्ग + सं + सुट् + कार् + अ - सुट् कात्‌ पूर्वः 6.1.135
अङ्ग + सं + स् + कार् + अ - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अङ्गसंस्कार + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अङ्गसंस्कार + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अङ्गसंस्कार + रु - ससजुषो रुः 8.2.66
अङ्गसंस्कार + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अङ्गसंस्कारः - खरवसानयोर्विसर्जनीयः 8.3.15