प्रावारः

सुधाव्याख्या

द्वाविति । प्र म्रियतेऽनेन । ‘वृञ् वरणे’ (स्वा० उ० से०) । ‘वृणोतेराच्छादने’ (३.३.५४) इति घञ् । ‘उपसर्गस्य घञि’ (६.३.१२२) इति दीर्घः ॥