वराशिः

सुधाव्याख्या

नेति । वरं श्रेष्ठं वरणं वा अश्नुते । इन् (उ० ४.११८) ‘वराशिर्ना’ इति तालव्यान्ते शाब्दिकः । ‘वरासिः स्यात्खङ्गवरे वरासिः स्थूलशाटके’ इति दन्त्यान्तेषु रभसः ॥