तुलाकोटिः

सुधाव्याख्या

तुलां तुलया वा कोटयति । ‘कुट प्रतापने’ चुरादिः । ‘अच इः’ (उ० ४.१३९) । तुलाकारं कोटिरग्रमस्य । ‘तुलाकोटिर्मानभेदेऽम्बुदे स्यान्नूपुरेऽपि च’ इति हैमः ॥