अलङ्कर्तृः

सुधाव्याख्या

अलमिति । अलं करोति । ‘तृन्’ (३.२.१३५) ॥


प्रक्रिया

धातुः -


डुकृञ् करणे
कृ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9, आदिर्ञिटुडवः 1.3.5
अलं + कृ + तृन् - तृन् 3.2.135
अलं + कृ + तृ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अलं + कर् + तृ - सार्वधातुकार्धधातुकयोः 7.3.84
अलङ् + कर्तृ - अनुस्वारस्य ययि परसवर्णः 8.4.58
अलङ्कर्तृ + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अलङ्कर्तृ + अनङ् + सु - ऋदुशनस्पुरुदंसोऽनेहसां च 7.1.94
अलङ्कर्तन् + सु - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अलङ्कर्तान् + सु - अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् 6.4.11
अलङ्कर्तान् + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अलङ्कर्तान् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
अलङ्कर्ता - नलोपः प्रातिपदिकान्तस्य 8.2.7